Ramraksha Kakutsth

Category: Ram Raksha रामो दाशरथिः शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥२२॥ पदच्छेदःरामः दाशरथिः शूरः लक्ष्मण-अनुचरः बली ।काकुत्स्थः पुरुषः पूर्णः कौसल्येयः रघु-उत्तमः ॥अन्वयःरामः, दाशरथिः, शूरः, लक्ष्मण-अनुचरः, बली,…

Comments Off on Ramraksha Kakutsth

Ramraksha Asmakam Manoratha

Category: Ram Raksha संनद्धः कवची खड्गी चापबाणधरो युवा । गच्छ्न् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥२१॥ पदच्छेदःसंनद्धः कवची खड्गी चापबाणधरः युवा । गच्छ्न् मनोरथः अस्माकं रामः पातु सलक्ष्मणः ॥अन्वयःसंनद्धः, कवची, खड्गी,…

Comments Off on Ramraksha Asmakam Manoratha