Ramraksha Dhyanam

Category: Ram Raksha अथ ध्यानम् । ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं । पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारुढसीता मुखकमलमिलल्लोचनं नीरदाभं । नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ इति ध्यानम् मूलम्अथ ध्यानम् ।ध्यायेदाजानुबाहुं धृतशरधनुषं…

Comments Off on Ramraksha Dhyanam

Ramraksha Ramchandra Prityarthe

Category: Ram Raksha ॐ श्रीगणेशाय नमः । मूलम्ॐ श्रीगणेशाय नमः ।अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य।बुधकौशिक ऋषिः।श्रीसीतारामचन्द्रो देवता ।अनुष्ठुप् छ्न्दः। सीता शक्तिः ।श्रीमद्धनुमान् कीलकम् ।श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः।पदच्छेदःॐ श्रीगणेशाय नमः ।अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य।बुधकौशिकः ऋषिः।श्रीसीतारामचन्द्रः देवता ।अनुष्ठुप्…

Comments Off on Ramraksha Ramchandra Prityarthe

Ramraksha Manorame Varanane

Category: Ram Raksha रामरामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥ मूलम्रामरामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥पदच्छेदःराम राम इति राम इति रमे…

Comments Off on Ramraksha Manorame Varanane

Ramraksha Parayanam

Category: Ram Raksha रामो राजमणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् । रामे चित्तलयः सदा भवतु मे भो राम…

Comments Off on Ramraksha Parayanam

Ramraksha Bhavbeej

Category: Ram Raksha भर्जनं भवबीजानामर्जनं सुखसंपदाम् । तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥ मूलम्भर्जनं भवबीजानामर्जनं सुखसंपदाम् । तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥पदच्छेदःभर्जनं भवबीजानाम् अर्जनं सुखसंपदाम् । तर्जनं यमदूतानां राम राम इति…

Comments Off on Ramraksha Bhavbeej

Ramraksha Lokabhiram Bhuyo

Category: Ram Raksha आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥ मूलम्आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥पदच्छेदःआपदाम् अपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयः…

Comments Off on Ramraksha Lokabhiram Bhuyo

Ramraksha Valmiki Kokilam

Category: Ram Raksha कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥ मूलम्कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥पदच्छेदःकूजन्तं राम राम इति मधुरं मधुर-अक्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्…

Comments Off on Ramraksha Valmiki Kokilam

Ramraksha Buddhimatam Varistham

Category: Ram Raksha मनोजवं मारुततुल्यवेगं । जितेद्रियं दुद्धिमतां वरिष्ठं । वातात्मजं वानरयूथमुख्यं । श्रीरामदूतं शरणं प्रपद्ये ॥३३॥ मूलम्मनोजवं मारुततुल्यवेगं । जितेद्रियं दुद्धिमतां वरिष्ठं ।वातात्मजं वानरयूथमुख्यं । श्रीरामदूतं शरणं प्रपद्ये ॥३३॥पदच्छेदःमनोजवं…

Comments Off on Ramraksha Buddhimatam Varistham

Ramraksha Sharanam Prapadye

Category: Ram Raksha लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥३२॥ मूलम्लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥३२॥पदच्छेदःलोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।कारुण्यरूपं करुणाकरं तं…

Comments Off on Ramraksha Sharanam Prapadye

Ramraksha Dakshine Vame Purto

Category: Ram Raksha दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा। पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३१॥ मूलम्दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा। पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३१॥पदच्छेदःदक्षिणे लक्ष्मणः यस्य वामे…

Comments Off on Ramraksha Dakshine Vame Purto

Ramraksha Nanyam Jane Naiv

Category: Ram Raksha माता रामो मत्पिता रामचन्द्रः । स्वामि रामो मत्सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालुः नान्यं । जाने नैव जाने न जाने ॥३०॥ मूलम्माता रामो मत्पिता रामचन्द्रः ।…

Comments Off on Ramraksha Nanyam Jane Naiv

Ramraksha Vachasa Grunami

Category: Ram Raksha श्रीरामचन्द्रचरणौ मनसा स्मरामि ।श्रीरामचन्द्रचरणौ वचसा गृणामि । श्रीरामचन्द्रचरणौ शिरसा नमामि ।श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥ मूलम्श्रीरामचन्द्रचरणौ मनसा स्मरामि ।श्रीरामचन्द्रचरणौ वचसा गृणामि ।श्रीरामचन्द्रचरणौ शिरसा नमामि ।श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥पदच्छेदःश्रीरामचन्द्रचरणौ…

Comments Off on Ramraksha Vachasa Grunami

Ramraksha Ranakarkash Sharanam

Category: Ram Raksha श्रीराम राम रघुनन्दन राम राम । श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम । श्रीराम राम शरणं भव राम राम ॥२८॥ मूलम्श्रीराम राम…

Comments Off on Ramraksha Ranakarkash Sharanam

Ramraksha Vedhse

Category: Ram Raksha रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥ मूलम्रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥पदच्छेदःरामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय…

Comments Off on Ramraksha Vedhse

Ramraksha Karunarnav

Category: Ram Raksha रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं । वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥ पदच्छेदःरामं लक्ष्मणपूर्वजं रघुवरं…

Comments Off on Ramraksha Karunarnav

Ramraksha Sansarino

Category: Ram Raksha रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नरः ॥२५॥ पदच्छेदःरामं दूर्वादलश्यामं पद्म-अक्षं पीतवाससम् । स्तुवन्ति नामभिः दिव्यैः न ते संसारिणः नरः ॥२५॥अन्वयःये नरः दूर्वादलश्यामं, पद्म-अक्षं,…

Comments Off on Ramraksha Sansarino

Ramraksha MadBhakt

Category: Ram Raksha इत्येतानि जपन् नित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ॥२४॥ पदच्छेदःइति एतानि जपन् नित्यं मद्भक्तः श्रद्धया अन्वितः । अश्वमेध-अधिकं पुण्यं संप्राप्नोति न संशयः ॥२४॥अन्वयः इति एतानि…

Comments Off on Ramraksha MadBhakt

Ramraksha Apramey Parakram

Category: Ram Raksha वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥२३॥ पदच्छेदःवेदान्तवेद्यः यज्ञेशः पुराणपुरुष-उत्तमः ।जानकीवल्लभः श्रीमान् अप्रमेय-पराक्रमः ॥२३॥अन्वयःवेदान्तवेद्यः, यज्ञेशः, पुराणपुरुष-उत्तमः,जानकीवल्लभः, श्रीमान्, अप्रमेय-पराक्रमः  ॥वेदान्तवेद्यो – वेदांत हे ज्याला जाणून घ्यायचे साधन आहे…

Comments Off on Ramraksha Apramey Parakram

Ramraksha Kakutsth

Category: Ram Raksha रामो दाशरथिः शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥२२॥ पदच्छेदःरामः दाशरथिः शूरः लक्ष्मण-अनुचरः बली ।काकुत्स्थः पुरुषः पूर्णः कौसल्येयः रघु-उत्तमः ॥अन्वयःरामः, दाशरथिः, शूरः, लक्ष्मण-अनुचरः, बली,…

Comments Off on Ramraksha Kakutsth

Ramraksha Asmakam Manoratha

Category: Ram Raksha संनद्धः कवची खड्गी चापबाणधरो युवा । गच्छ्न् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥२१॥ पदच्छेदःसंनद्धः कवची खड्गी चापबाणधरः युवा । गच्छ्न् मनोरथः अस्माकं रामः पातु सलक्ष्मणः ॥अन्वयःसंनद्धः, कवची, खड्गी,…

Comments Off on Ramraksha Asmakam Manoratha