Ramraksha Buddhimatam Varistham

Ramraksha Buddhimatam Varistham

Ramraksha Buddhimatam Varistham

मनोजवं मारुततुल्यवेगं । जितेद्रियं दुद्धिमतां वरिष्ठं । वातात्मजं वानरयूथमुख्यं । श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

मूलम्
मनोजवं मारुततुल्यवेगं । जितेद्रियं दुद्धिमतां वरिष्ठं ।
वातात्मजं वानरयूथमुख्यं । श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

पदच्छेदः
मनोजवं मारुततुल्यवेगं । जित-इद्रियं दुद्धिमतां वरिष्ठं ।
वात-आत्मजं वानरयूथमुख्यं । श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

अन्वयः
मनोजवं, मारुततुल्यवेगं, जित-इद्रियं, दुद्धिमतां वरिष्ठं,वात-आत्मजं, वानरयूथमुख्यं, श्रीरामदूतम् (अहं) शरणं प्रपद्ये ॥३३॥

सरलार्थः
यस्य वेग मनोवेगतुल्यः, यस्य वेगः वायुवेगसदृशः, येन इन्द्रियाणि जितानि, यः बुद्धिमत्सु वरिष्ठः, तं वायुपुत्रं, वानरगणस्य मुख्यं रामदूतं मारुतिम् अहं शरणं गच्छामि॥३३

मनोजवम्
मनसः जवः इव जवः यस्य सः मनोजवः, तम्।

मारुततुल्यवेगम्
मारुतेन तुल्यः मारुततुल्यः।
मारुततुल्यः वेगः यस्य सः मारुततुल्यवेगः, तम्।

जितेद्रियम्
जितानि इन्द्रियाणि येन सः जितेन्द्रियः, तम्।

वातात्मजम्
आत्मनः जातः आत्मजः।
वातस्य आत्मजः वातात्मजः, तम्।

वानरयूथमुख्यम्
वानराणां यूथं वानरयूथम्।
वानरयूथस्य मुख्यः वानरयूथमुख्यः, तम्।

श्रीरामदूतम्
श्रीरामस्य दूतः श्रीरामदूतः।

मनाप्रमाणे, वाऱ्यासारखा वेग असलेल्या, जितेंद्रिय, बुद्धिमान लोकांमध्ये श्रेष्ठ, पवनपुत्र, वानरांच्या सेनेचा मुख्य असलेल्या (हनुमानाला) मी शरण आहे.

आता या ठिकाणी प्रभुरामचंद्रांचा सेवक जो मारुती आहे त्याचीही स्तुती या ठिकाणी केलेली आहे. तो कसा आहे ? तर मनाप्रमाणे गमन करणारा. वाऱ्याप्रमाणे वेगवान. आपली इंद्रिये जिंकून आधीन ठेवणारा. बुद्धिवंतां मध्ये श्रेष्ठ आणि वानर समुदायाचा मुख्य. असा हा जो वायूचा पुत्र श्री रामाचा दूत.जो हनुमान आहे त्याला देखील मी शरण आलो आहे.