Ramraksha Vachasa Grunami

Ramraksha Vachasa Grunami

Ramraksha Vachasa Grunami

श्रीरामचन्द्रचरणौ मनसा स्मरामि ।श्रीरामचन्द्रचरणौ वचसा गृणामि । श्रीरामचन्द्रचरणौ शिरसा नमामि ।श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

मूलम्
श्रीरामचन्द्रचरणौ मनसा स्मरामि ।श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

पदच्छेदः
श्रीरामचन्द्रचरणौ मनसा स्मरामि ।श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

अन्वयः
(अहं)श्रीरामचन्द्रचरणौ मनसा स्मरामि ।(अहं)श्रीरामचन्द्रचरणौ वचसा गृणामि । (अहं)श्रीरामचन्द्रचरणौ शिरसा नमामि ।(अहं)श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

सरलार्थः
(अहं)श्रीरामचन्द्रचरणौ मनसा स्मरामि ।(अहं)श्रीरामचन्द्रचरणौ वाण्या स्तौमि। (अहं)श्रीरामचन्द्रचरणौ शिरसा नमामि ।(अहं)श्रीरामचन्द्रचरणौ शरणं गच्छामि।२९॥

श्रीरामचन्द्रचरणौ
श्रिया सहितः श्रीसहितः।… श्रीसहितः रामः श्रीरामः।

श्रीरामः चन्द्रः इव श्रीरामचन्द्रः।
श्रीरामचन्द्रस्य चरणौ श्रीरामचन्द्रचरणौ।

मी श्रीरामांच्या चरणांचे मनाने स्मरण करतो, वाणीने गुणवर्णन करतो, शिरसाष्टांग नमस्कार करतो व शरण जातो.

मी श्रीरामचंद्राच्या चरणांचे मनाने स्मरण करतो. मी श्रीरामचंद्राच्या चरणांचे वाणीने स्तवन करतो. मी श्रीरामचंद्राच्या चरणांना मस्तकाने नमन करतो.