Ramraksha Nanyam Jane Naiv

Ramraksha Nanyam Jane Naiv

Ramraksha Nanyam Jane Naiv

माता रामो मत्पिता रामचन्द्रः । स्वामि रामो मत्सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालुः नान्यं । जाने नैव जाने न जाने ॥३०॥

मूलम्
माता रामो मत्पिता रामचन्द्रः । स्वामि रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुः नान्यं । जाने नैव जाने न जाने ॥३०॥

पदच्छेदः
माता रामः मत्पिता रामचन्द्रः । स्वामी रामः मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रः दयालुः न अन्यं । जाने न एव जाने न जाने ॥३०॥

अन्वयः
(मम) माता रामः। मत्पिता रामचन्द्रः ।(मम)स्वामी रामः।मत्सखा रामचन्द्रः।मे सर्वस्वं दयालुः रामचन्द्रः।(अहम्) अन्यं न ।जाने, न जाने न एव जाने ॥३०॥

सरलार्थः
मम माता रामः। मम पिता रामचन्द्रः ।ममस्वामी रामः।मम सखा रामचन्द्रः।मम सर्वस्वं दयालुः रामचन्द्रः।अहम् अन्यं सर्वथा न जानामि॥३०॥

मत्पिता
मम पिता मत्पिता।

रामचन्द्रः
रामः चन्द्रः इव रामचन्द्रः। 

मत्सखा
मम सखा मत्सखा।

सर्वस्वम्
सर्वं स्वं सर्वस्वम्।

नान्यंन अन्यं 
नैवन एव

श्रीराम माझी माता आहेत, पिता आहेत, स्वामी आहेत, मित्र आहेत. दयाळू असे श्रीराम माझे सर्वस्व आहेत. मी त्यांच्याशिवाय अन्य कोणालाही जाणत नाही.

माझी माता माझा पिता हा रामचंद्रच आहे. माझा स्वामी इतकच काय माझा मित्र देखील हा रामचंद्रच आहे. माझं सर्वस्व हा दयाळू रामचंद्रच आहे.

मी इतर कोणालाही जाणत नाही. मुळी सुद्धा जाणत नाही. असे या ठिकाणी पुन्हा पुन्हा सांगितलेलं आहे.