Ramraksha Dhyanam

Ramraksha Dhyanam

Ramraksha Dhyanam

अथ ध्यानम् । ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं । पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारुढसीता मुखकमलमिलल्लोचनं नीरदाभं । नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ इति ध्यानम्

मूलम्
अथ ध्यानम् ।
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं । पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।
वामाङ्कारुढसीता मुखकमलमिलल्लोचनं नीरदाभं । नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥
इति ध्यानम्

पदच्छेदः
अथ ध्यानम् ।
ध्यायेत् आजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं । पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।
वामाङ्कारुढसीता-मुखकमलमिलत्-लोचनं नीरदाभं । नाना-अलङ्कारदीप्तं दधतम् उरु-जटामण्डनं रामचन्द्रम् ॥
इति ध्यानम्

अन्वयः
आजानुबाहुं, धृतशरधनुषं, बद्धपद्मासनस्थं, पीतं वासो वसानं, नवकमलदलस्पर्धिनेत्रं, प्रसन्नं, वामाङ्कारुढसीता-मुखकमलमिलत्-लोचनं, नीरदाभं, नाना-अलङ्कारदीप्तं, उरु-जटामण्डनं दधतं रामचन्द्रम् ध्यायेत् ॥

सरलार्थः
नरः एतादृशस्य रामस्य ध्यानं कुर्यात्।यथा – रामेण शरः तथा धनुः धृतम्।सः पद्मासने स्थितः।तेन पीतं वस्त्रं धृतम्।तस्य नेत्रे नवकमलस्य दलेन सह स्पर्धां कुरुतः। तस्य वामे अङ्के सीता अस्ति।तस्याः मुखकमले रामस्य लोचने लग्ने स्तः।रामस्य वर्णः जलपूर्णमेघसदृशः अस्ति।सः नानाविधैः अलङ्कारैः शोभते। प्रदीर्घजटारूपम् अलङ्कारं सः धारयते।

सन्धिविग्रहः

सन्धिःविग्रहः
ध्यायेदाजानुबाहुंध्यायेत् आजानुबाहुं
पद्मासनस्थंपद्म-आसनस्थं
वामाङ्कवाम-अङ्क
अङ्कारुढअङ्क-आरुढ
मिलल्लोचनंमिलत्-लोचनं
नीरदाभंनीरद-आभं
नानालङ्कारनाना-अलङ्कार

समासविग्रहः 

आजानुबाहुम्
आ जानुनोः आजानु।
आजानु बाहू यस्य सः आजानुबाहुः, तम्।

धृतशरधनुषम्
शरः च धनुः च शरधनुषी।
धृते शरधनुषी येन सः धृतशरधनुः, तम्।

बद्धपद्मासनस्थम्
पद्मं नाम यस्य तत् पद्मनाम।
पद्मनाम आसनं पद्मासनम्।
बद्धं पद्मासनं बद्धपद्मासनम्।
बद्धपद्मासने तिष्ठति इति बद्धपद्मासनस्थः, तम्|

नवकमलदलस्पर्धिनेत्रम्
नवं कमलं नवकमलम्।
नवकमलस्य दलं नवकमलदलम्।
नवकमलदलस्य स्पर्धि नवकमलदलस्पर्धि।
नवकमलदलस्पर्धि नेत्रं नवमकलदलस्पर्धिनेत्रम्।

वामाङ्कारुढसीता-मुख-कमल-मिलत्-लोचनम्
वामः अङ्कः वामाङ्कः।
वामाङ्कम् आरूढा वामाङ्कारूढा।
वामाङ्कारूढा सीता वामाङ्कारूढसीता।
वामाङ्कारूढसीतायाः मुखं वामाङ्कारूढसीतामुखम्।
वामाङ्कारूढसीतामुखम् कमलम् इव वामाङ्कारूढसीतामुखकमलम्।
वामाङ्कारूढसीतामुखकमलेन मिलत् लोचनं यस्य सः वामाङ्कारूढसीतामुखकमल-मिल्लोचनः तम्।

नीरदाभम्
नीरं ददाति नीरदः।
नीरदस्य आभा इव आभा यस्य सः नीरदाभः, तम्।

नाना-अलङ्कारदीप्तम्
नाना अलङ्काराः नानालङ्काराः।
नानालङ्कारैः दीप्तः नानालङ्कारदीप्तः,तम्।

उरु-जटामण्डनम्
ऊर्व्यः जटाः ऊरुजटाः।
ऊरुजटाः मण्डनं यस्य सः ऊरुजटामण्डनः, तम्।

रामचन्द्रम्
रामः चन्द्रः इव, तम्।

आता रामरक्षा म्हणण्यापूर्वी आपण श्री प्रभूरामचंद्रांचे ध्यान करायचं आहे. पण हे ध्यान करण्यासाठी प्रभू रामचंद्रांची मूर्ती आपल्या डोळ्यासमोर कशी असावी त्याचे वर्णन इथे केलेले आहे.

ज्यांचे हात गुडघ्यापर्यंत लांब आहे.ज्यांनी आपल्या हातामध्ये धनुष्यबाण धारण केलेला आहे.  जे बद्ध पद्मासना मध्ये बसलेले  आहेत.

ज्यांनी  पिवळे वस्त्र म्हणजे पितांबर परिधान केलेले  आहे म्हणजे नेसलेला आहे.ज्यांचे डोळे ताज्या कमळाच्या पाकळी प्रमाणे सुंदर आणि प्रसन्न दिसत आहेत.

प्रभु रामचंद्रांच्या डाव्या बाजूला सीतामाता बसलेल्या आहेत. प्रभू रामचंद्र सीतेच्या मुखाकडे एकटक बघत आहे. प्रभू रामचंद्रांची कांती ही पाण्याने भरलेल्या मेघाप्रमाणे शामल वर्णाची दिसत आहे.

अनेक प्रकारच्या अलंकारांनी प्रभू रामचंद्र सुशोभित आहेत. त्यांनी मोठे जटा मंडळ धारण केलेले आहे.
अशा या प्रभू रामचंद्रांचे ध्यान, राम रक्षा स्तोत्र म्हणण्यापूर्वी आपण करीत आहोत.

आता ध्यानाची सुरुवात करूया.  गुडघ्यापर्यंत लांब हात असलेल्या, धनुष्यबाण धारण केलेल्या, बद्धपद्मासनात बसलेल्या, पिवळ्या रंगाचे वस्त्र परिधान केलेल्या, नुकत्याच उमललेल्या कमळाच्या पाकळीशी स्पर्धा करणाऱ्या (पाकळी प्रमाणेच असलेल्या) डोळ्यांच्या  प्रसन्न अशा श्रीरामांचे ध्यान करू या. त्याच्या डाव्या बाजूला सीतामाता  बसलेल्या आहेत, श्रीरामांची नजर तिच्या मुखकमलाकडे लागलेली आहे. श्रीरामांची कांती मेघश्याम आहे. शरीर निरनिराळ्या अलंकारांच्या शोभेने झळकत आहे. मोठ्या जटांमुळे त्यांचा चेहरा सुशोभीत झालेला आहे. अशा या श्री  प्रभू रामचंद्रांचे ध्यान, राम रक्षा स्तोत्र म्हणण्यापूर्वी आपण करीत आहोत.