Ramraksha Mahabalau

Ramraksha Mahabalau

Ramraksha Mahabalau

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १७ ॥

पुण्डरीक – कमळ,  

विशालाक्षौ – (कमळाप्रमाणे) मोठे डोळे असलेला,

चीरकृष्णाजिनाम्बरौ – चीर + कृष्णाजिन + अंबरौ,

चीर – वल्कले, कृष्णाजिन – काळवीटाचे कातडे, अंबरौ – वस्त्राप्रमाणे धारण करणारे.