Ramraksha Lokabhiram Bhuyo

Ramraksha Lokabhiram Bhuyo

Ramraksha Lokabhiram Bhuyo

आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥

मूलम्
आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥

पदच्छेदः
आपदाम् अपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयः भूयः नमामि अहम् ॥३५॥

अन्वयः
आपदाम् अपहर्तारं, सर्वसंपदां दातारं,लोकाभिरामं श्रीरामम् अहं भूयः भूयः नमामि ॥३५॥

सरलार्थः
सर्वलोके सुन्दरः श्रीरामः सङ्कटानि अपहरति, सर्वाः सम्पत्तीः ददाति। तम् अहं नमामि।॥३५॥

सर्वसंपदाम्
सर्वाः सम्पदः सर्वसम्पदः, तासाम्।

लोकाभिरामम्
लोकेषु अभिरामः लोकाभिरामः, तम्।

भूयो भूयो  भूयः भूयः अनेकशः, पुनः पुनःबहुशः, वारं वारं।

आपत्तींचा म्हणजे संकटांचा नाश करणारा तसेच  सर्व संपत्ती देणारा. लोकांना आनंद देणाऱ्या अशा प्रभू श्रीरामांना  मी पुन्हा पुन्हा नमस्कार करतो.

आपदामपहर्तारं – आपदाम् + अपहर्तारं – दु:खसंकटांचा नाश करणाऱ्या, भूयो भूयो – पुनः पुनः

दु:खसंकटांचा नाश करणाऱ्या, सुखसमृद्धी देणाऱ्या, लोकांना प्रिय असणाऱ्या प्रभू श्रीरामांना मी पुनः पुनः नमन करतो.