Ramraksha Parayanam

Ramraksha Parayanam

Ramraksha Parayanam

रामो राजमणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् । रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥३७॥

मूलम्
रामो राजमणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् । रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥३७॥

पदच्छेदः
रामः राजमणिः सदा विजयते रामं रमेशं भजे । रामेण अभिहता निशाचर-चमूः रामाय तस्मै नमः ।
रामात् न अस्ति परायणं परतरं रामस्य दासः अस्मि अहम्। रामे चित्तलयः सदा भवतु मे भो राम माम् उद्धर ॥३७॥

अन्वयः
राजमणिः रामः सदा विजयते।(अहं) रमेशं रामं भजे ।(येन)रामेण निशाचर-चमूः अभिहता तस्मै रामाय नमः ।रामात् परतरं परायणं न अस्ति। अहं रामस्य दासः अस्मि। रामे मे चित्तलयः सदा भवतु। भो राम, माम् उद्धर ॥३७॥

सरलार्थः
नृपेषु श्रेष्ठः रामः सदा विजयी भवति।रमायां पतिं रामम् अहं भजे।अनेन रामेण राक्षसानां गणः नाशितः।तस्मै रामाय नमः।रामात् श्रेष्ठम् आश्रयस्थानं नास्ति।अहं रामस्य दासः अस्मि।मम चित्तं सदा रामे लीनं भवतु।हे राम मम उद्धारं कुरु॥३७

राजमणिः
राज्ञां मणिः।

रमेशम्
रमायाः ईशः।

निशाचरचमू:
निशासु चरन्ति इति निशाचराः।… उपपदमतिङ्।
निशाचराणां चमूः।

परायणम्
परम् अयनम्।…विशेषणं विशेष्येण बहुलम्।

चित्तलयः
चित्तस्य लयः।

राजश्रेष्ठ राम नेहमीच विजय पावतो. त्या रमापती,  रमा म्हणजे सीता, सीतापती श्री रामाला मी भजतो.

रामाने राक्षसांची सेना मारली त्या रामाला माझा नमस्कार असो. मला रामहून दुसरा कुणीही श्रेष्ठ वाटत नाही. मी रामाचा दास आहे रामाचा दास म्हणून घेण्यात मला कृतार्थता वाटते.

मी धन्य होतो. माझे चित्त नेहमी रामाच्या ठिकाणी जाऊन पोहोचते. माझं मन नेहमी तुझ्या चरणी लागो,  हे रामा तू माझा उद्धार कर.

राजांमध्ये श्रेष्ठ रामाचा सदा विजय होतो. मी रामाला, रमेशाला म्हणजेच रमेच्या पतीला- विष्णुला भजतो. रामाने राक्षसांचे समुदाय नष्ट केले. त्या रामाला वंदन असो.

रामापेक्षा अधिक कुशल कोणी नाही. मी रामाचा दास आहे. रामामध्ये माझा चित्तवृत्तीचा लय होवो. हे राम माझा उद्धार कर.