Ramraksha Samas Vigrah Vishleshan

Ramraksha Samas Vigrah Vishleshan

Ramraksha Samas Vigrah Vishleshan

वज्रपंजर नावाच्या कवचातील समास विग्रह शब्द व्युत्पत्तय आणि विश्लेषण यांचा आज अभ्यास करूया.

रामरक्षा स्तोत्रामधील वज्रपंजर कवचाचा आपण सखोल अभ्यास करत आहोत.

वज्रपंजर या नावाचे हे कवच आहे.

आपले रक्षण प्रभू श्रीरामचंद्रांनी करावे, यासाठी रामरक्षेच्या चौथ्या श्लोकापासून, आपल्या शरीराच्या एकेका अवयवाचे रक्षण प्रभू श्रीरामचंद्रांनी कसे करावे, यासाठी प्रभू श्रीरामचंद्रांना केलेली ही विंनती आहे, प्रार्थना आहे.

१ शिरः “शिरस्” (= शीर) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
२ मे “अस्मद्” (= मी, आम्ही, असें प्रथमपुरुषी) सर्वनाम । अस्य लिङ्गभेदः नास्ति । तस्य षष्ठी विभक्तिः एकवचनम् च ।
३ राघवः रघु-वंशीयः अतः राघवः (रघुवंशातील म्हणून राघव) “राघव” इति पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
४ पातु “पा” २ प. (= रक्षण करणे) इति धातुः । तस्य लोट्-आज्ञार्थे तृतीय-पुरुषे एकवचनम् ।
५ भालम् “भाल” (= कपाळ) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
६ दश-रथ-आत्म-जः ।

  • ६.१ दश रथाः यस्य सः = दशरथः । बहुव्रीहिः ।
  • ६.२ आत्मनः जातः = आत्मजः । उपपद-तत्पुरुषः ।
  • ६.३ दशरथस्य आत्मजः = दशरथात्मजः । षष्ठी-तत्पुरुषः ।
  • ६.४ दश (= दहा) इति संख्यावाचकम् विशेषणम् सर्वदा बहुवचनि । अत्र पुल्लिङ्गि ।
  • ६.५ रथाः “रथ” (= रथ) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • ६.६ आत्मनः “आत्मन्” (= स्वतः) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ६.७ जातः “जन्” ४ आ. (= जन्म होणे) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “जात” (जन्मलेला-ली-ले) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६.८ आत्मजः “आत्मज” (= स्वतःचा जन्मलेला, पुत्र) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६.९ दशरथस्य “दशरथ” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ६.१० दशरथात्मजः = दशरथाचा पुत्र

७ कौसल्येयः “कौसल्यायाः अयम् इति कौसल्येयः” (= हा कौसल्येचा (मुलगा)) एवम् “कौसल्येय” इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ दृशौ “दृश्” १ प. (= बघणे, पाहणे) इति धातुः । तस्मात् “ई”-प्रत्ययेन स्त्रीलिङ्गि नाम “दृशी” (= डोळा) । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
९ विश्वामित्रप्रियः ।

  • ९.१ विश्वं मित्रम् यस्य = विश्वामित्रः । बहुव्रीहिः । अथवा
  • ९.१ (अ) विश्वस्य मित्रम् = विश्वामित्रः । षष्ठी-तत्पुरुषः ।
  • ९.२ विश्वामित्रस्य प्रियः = विश्वामित्रप्रियः । षष्ठी-तत्पुरुषः ।
  • ९.३ विश्वम् “विश्व” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.४ मित्रम् “मित्र” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.५ विश्वामित्रस्य “विश्वामित्र” इति विशेषणात्मकम् पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ९.६ प्रियः “प्री” ९ उ. (= सुखसमाधान देणे, आनंद देणे) इति धातुः । तस्मात् विशेषणम् “प्रिय” । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ९.७ विश्वामित्रप्रियः = विश्वामित्रांचा लाडका ।

१० श्रुती “श्रु” ५ प. (= ऐकणे) इति धातुः । तस्मात् स्त्रीलिङ्गि सामान्यनाम “श्रुति” (= कान) । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
११ घ्राणम् “घ्राण” (= नाक) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१२ मख-त्राता ।

  • १२.१ मखस्य त्राता = मखत्राता । षष्ठी-तत्पुरुषः ।
  • १२.२ मखस्य “मख” (= यज्ञ) इति पुल्लिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १२.३ त्राता “त्रा” २ आ. (= रक्षण करणे) इति धातुः । तस्य “तृ”-प्रत्ययेन कर्तृवाचकम् विशेषणम् “त्रातृ” (= रक्षण करणारा) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १२.४ मखत्राता = यज्ञाचे रक्षण करणारा. श्रीरामाना विश्वामित्रऋषी यज्ञांचे रक्षण करण्यासाठीच घेऊन गेले.

१३ मुखम् “मुख” (= तोंड) इति नपुंसकलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१४ सौमित्रि-वत्सलः ।

  • १४.१ सौमित्रेः वत्सलः = सौमित्रि-वत्सलः । षष्ठी-तत्पुरुषः ।
  • १४.२ सौमित्रेः सुमित्रायाः अयम् इति सौमित्रि (= हा सुमित्रेचा म्हणून सौमित्रि, म्हणजेच लक्ष्मण) “सौमित्रि” इति पुल्लिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १४.३ सुमित्रायाः ।
  • १४.३.१ सुष्ठु मित्रम् या सा = सुमित्रा । उपपद-बहुव्रीहिः ।
  • १४.३.२ सुष्ठु (= छान) इति विशेषणार्थि अव्ययम् ।
  • १४.३.३ मित्रम् “मित्र” इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४.३.४ या “यत्” इति सर्वनाम । अत्र स्त्रीलिङ्गि (= जी) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४.३.५ सा “तत्” इति सर्वनाम । अत्र स्त्रीलिङ्गि (= ती) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४.३.६ सुमित्रायाः “सुमित्रा” इति स्त्रीलिङ्गि विशेषनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १४.४ वत्सलः “वत्सल” (= -चा आवडता, सखा) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १४.५ सौमित्रि-वत्सलः = लक्श्मणाचा आवडता, लक्ष्मणाचा सखा

१५ जिव्हाम् “जिव्हा” (= जीभ) इति स्त्रीलिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१६ विद्या-निधिः ।

  • १६.१ विद्ययाः निधिः = विद्ययाः निधिः । षष्ठी-तत्पुरुषः ।
  • १६.२ विद्ययाः “विद्या” इति स्त्रीलिङ्गि सामान्यनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १६.३ निधिः “नि + धा” ३ उ. “नितान्तम् दधाति (= कायमचे ठेवतो, सांठवतो)” इति धातुः । तस्मात् “इ”-प्रत्ययेन पुल्लिङ्गि सामान्यनाम “निधि” (= सांठा, संचय) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १६.४ विद्या-निधिः = विद्येचा संचय

१७ कण्ठम् “कण्ठ” (= गळा) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१८ भरत-वन्दितः ।

  • १८.१ भरतेन वन्दितः = भरतवन्दितः । तृतीया-तत्पुरुषः ।
  • १८.२ भरतेन “भरत” इति पुल्लिङ्गि विशेषनाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
  • १८.३ वन्दितः “वन्द्” १ आ. (= वन्दन करणें) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “वन्दित” (= ज्याला वन्दन केले तो) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १८.४ भरत-वन्दितः = भरताने ज्याला वन्दन केले, तो

१९ स्कन्धौ “स्कन्ध” (= खांदा) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२० दिव्य-आयुधः ।

  • २०.१ दिव्यम् आयुधम् यस्य सः = दिव्यायुधः । बहुव्रीहिः ।
  • २०.२ दिव्यम् “दिव्” ४ प. (= तळपणे) इति धातुः । तस्मात् “य”प्रत्ययेन विध्यर्थि विशेषणम् “दिव्य” (= तळपणारे, तेजःपुंज) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम च ।
  • २०.३ आयुधम् “आ + युध्” ४ आ. (= लढणें) इति धातुः । तस्मात् “अ”-प्रत्ययेन करणवाचकम् नपुंसकलिङ्गि नाम “आयुध” (= लढण्याचे हत्यार) । तस्य प्रथमा विभक्तिः एकवचनम च ।
  • २०.४ दिव्यायुधः = ज्याच्याकडे तेजःपुंज, तळपणारी हत्यारे आहेत असा

२१ भुजौ “भुज” (= बाजू, हात) इति पुल्लिङ्गि सामान्यनाम । तस्य द्वितीया विभक्तिः द्विवचनम् च ।
२२ भग्न-ईश-कार्मुकः ।

  • २२.१ ईशस्य कार्मुकम् = ईशकार्मुकम् । षष्ठी-तत्पुरुषः ।
  • २२.२ भग्नम् ईशकार्मुकम् येन सः = भग्नेशकार्मुकः । बहुव्रीहिः ।
  • २२.३ ईशस्य “ईश्” २ आ. (= नियमन करणें) इति धातुः । तस्मात् “अ”प्रत्ययेन पुल्लिङ्गि नाम “ईश” (= ईश्वर, सामान्यतः शिवजी) । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • २२.४ कार्मुकम् “कार्मुक” (= धनुष्य) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २२.५ भग्नम् “भञ्ज्” ७ प. (= मोडणे) इति धातुः । तस्य कर्मणि भूतकालवाचकम् विशेषणम् “भग्न” (= मोडलेले) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • २२.६ भग्नेशकार्मुकः = ज्याने शिवाचे धनुष्य मोडले तो

याचा पुढचा भाग आपण उद्या बघणार आहोत.