Ramraksha Agratah
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ । रक्षणाय मम् रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २० ॥
![](https://fabempowerment.com/wp-content/uploads/2023/08/Shri-Ram-Raksha-Stotra-1A.jpg)
बाण लावून सज्ज केलेले धनुष्य धारण केलेले,
पुढे जाणाऱ्या बाणांचा कधीही न संपणारा अक्षय भाता जवळ असलेले,
(श्रीराम व लक्ष्मण) माझ्या रक्षणाकरता मार्गामध्ये नेहमी माझापुढे चालत राहोत अशी प्रार्थना आहे.
![](https://fabempowerment.com/wp-content/uploads/2023/08/Wsw-Fab-Advertisement1.png)
मूलम्
आत्तसज्यधनुषाविषुस्पृशावक्षयाशुगनिषड्गसड्गिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥२०॥
पदच्छेदः
आत्तसज्यधनुषौ इषुस्पृशौ अक्षय-आशुग-निषड्ग-सड्गिनौ । रक्षणाय मम रामलक्ष्मणौ अग्रतः पथि सदैव गच्छताम् ॥२०॥
अन्वयः
आत्तसज्यधनुषौ, इषुस्पृशौ, अक्षय-आशुग-निषड्ग-सड्गिनौ रामलक्ष्मणौ मम रक्षणाय पथि सदैव अग्रतः गच्छताम् ॥२०॥
सरलार्थः
ज्यासहितधनुषी स्वीकृतवन्तौ, बाणं स्पृशन्तौ, अक्षयबाणानां तूणीरं वहन्तौ रामलक्ष्मणौ मम रक्षार्थं मार्गे सदैव मम अग्रे चलताम्॥२०
![](https://fabempowerment.com/wp-content/uploads/2023/08/Shlok-4-C.jpg)
Post Views: 78