Ramraksha Chhadma Charin

Ramraksha Chhadma Charin

Ramraksha Chhadma Charin

पातालभूतलव्योम चारिणश्छद्‌मचारिण:


पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥११॥


पाताल-भूतल-व्योम-चारिणः छद्मचारिणः । न द्रष्टुम् अपि शक्ताः ते रक्षितं रामनामभिः ॥११॥


(ये) पाताल-भूतल-व्योम-चारिणः छद्मचारिणः,ते रामनामभिः रक्षितं (जनं) द्रष्टुम् अपि न शक्ताः ॥११॥


पाताले भूतले अथवा आकाशे ये गुप्तरीत्या चरन्ति, ते रामनाम्ना रक्षितं मानवं वक्रदृष्ट्या द्रष्टुम् अपि समर्थाः न भवन्ति॥११

सन्धिःविग्रहः 
चारिणश्छद्मचारिणःचारिणस्- छद्मचारिणः 



पातालभूतलव्योमचारिणः
पातलं च भूतलं च व्योम च पातालभूतलव्योमानि।…  
पातालभूतलव्योमसु चारिणः पातालभूतलव्योमचारिणः।… 

छद्मचारिणः
छद्मं चारिणः ।…

रामनामभिः
रामस्य नामानि रामनामानि, तैः।…

पातालभूतलव्योम चारिणश्छद्मचारिणः –  याची फोड पातालभूतलव्योमचारिण: + छद्मचारिणः अशी आहे.

पातालभूतलव्योमचारिण: – पाताळ, भूमी आणि आकाश या तिन्ही लोकांत संचार करणारे,

छद्मचारिणः – कपटी, मायावी खोटे सोंग घेणारे (राक्षस)

रामनामाने रक्षिलेल्या लोकांकडे असे मायावी आणि कपटी राक्षस  नजर वर उचलून पण पाहू शकत नाहीत.

शुभमस्तु ।