Vajrapanjar Kavach

Vajrapanjar Kavach

Vajrapanjar Kavach

रामरक्षा स्त्रोत्रा मधील वज्रपंजर कवचा बद्दल आपण अधिक जाणून घेऊया.

रामरक्षां पठेतप्राज्ञः पापघ्नीं सर्वकामदाम् । शिरोमे राघवः पातु भालं दशरथात्मजः ।।4
कौसल्येयो दृशो पातु विश्वामित्रप्रियश्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ।।5
जिह्वां विद्यानिधिः पातु कंठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ।।6
करौ सीतापतिः पातु हृदयं जामदग्न्यजित । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ।।7
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । उरु रघूत्तमः पातु रक्षःकुलविनाशकृता ।।8
जानुनी सेतुक्रित्पातु जंघे दशमुखान्तकः । पादौ विभीषणश्रीदः पातु रामोखिलं वपुः ।।9
एतां रामबलोपेतां रक्षां यः सुकृति पठेत । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ।।10
पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ।।11
रामेति रामभद्रेति रामचंद्रेति वा स्मरन । नरो न लिप्यते पापैः र्भुक्तिं मुक्तिं च विन्दति ।।12
जगतजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ।।13
वज्रंपंजरनामेदं यो रामकवचं स्मरेत । अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ।।14